From StotraSamhita

< Bhagavatam | Skandha 08
Revision as of 15:58, 22 December 2014 by Karthik (Talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
zrImadbhAgavatam
Bhagavatam.jpg
skandhaH adhyAyaH
prathamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
dvitIyaH skandhaH 01 02 03 04 05 06 07 08 09 10
tRtIyaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33
caturthaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
paJcamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26
SaSThaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19
saptamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15
aSTamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
navamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24
dazamaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30
31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60
61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90
EkAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31
dvAdazaH skandhaH 01 02 03 04 05 06 07 08 09 10 11 12 13

EkOnaviMzO'dhyAyaH

zrIzuka uvAca

iti vairOcanErvAkyaM dharmayuktaM sa sUnRtam|
nizamya bhagavAnprItaH pratinandyEdamabravIt||1||

zrIbhagavAnuvAca

vacastavaitajjanadEva sUnRtaM kulOcitaM dharmayutaM yazaskaram|
yasya pramANaM bhRgavaH sAmparAyE pitAmahaH kulavRddhaH prazAntaH||2||
na hyEtasminkulE kazcinniHsattvaH kRpaNaH pumAn|
pratyAkhyAtA pratizrutya yO vAdAtA dvijAtayE||3||
na santi tIrthE yudhi cArthinArthitAH parAGmukhA yE tvamanasvinO nRpa|
yuSmatkulE yadyazasAmalEna prahlAda udbhAti yathODupaH khE||4||
yatO jAtO hiraNyAkSazcarannEka imAM mahIm|
prativIraM digvijayE nAvindata gadAyudhaH||5||
yaM vinirjitya kRcchrENa viSNuH kSmOddhAra Agatam|
AtmAnaM jayinaM mEnE tadvIryaM bhUryanusmaran||6||
nizamya tadvadhaM bhrAtA hiraNyakazipuH purA|
hantuM bhrAtRhaNaM kruddhO jagAma nilayaM harEH||7||
tamAyAntaM samAlOkya zUlapANiM kRtAntavat|
cintayAmAsa kAlajJO viSNurmAyAvinAM varaH||8||
yatO yatO'haM tatrAsau mRtyuH prANabhRtAmiva|
atO'hamasya hRdayaM pravEkSyAmi parAgdRzaH||9||
EvaM sa nizcitya ripOH zarIramAdhAvatO nirvivizE'surEndra|
zvAsAnilAntarhitasUkSmadEhastatprANarandhrENa vivignacEtAH||10||
sa tannikEtaM parimRzya zUnyamapazyamAnaH kupitO nanAda|
kSmAM dyAM dizaH khaM vivarAnsamudrAnviSNuM vicinvanna dadarza vIraH||11||
apazyanniti hOvAca mayAnviSTamidaM jagat|
bhrAtRhA mE gatO nUnaM yatO nAvartatE pumAn||12||
vairAnubandha EtAvAnAmRtyOriha dEhinAm|
ajJAnaprabhavO manyurahaMmAnOpabRMhitaH||13||
pitA prahlAdaputrastE tadvidvAndvijavatsalaH|
svamAyurdvijaliGgEbhyO dEvEbhyO'dAtsa yAcitaH||14||
bhavAnAcaritAndharmAnAsthitO gRhamEdhibhiH|
brAhmaNaiH pUrvajaiH zUrairanyaizcOddAmakIrtibhiH||15||
tasmAttvattO mahImISadvRNE'haM varadarSabhAt|
padAni trINi daityEndra sammitAni padA mama||16||
nAnyattE kAmayE rAjanvadAnyAjjagadIzvarAt|
nainaH prApnOti vai vidvAnyAvadarthapratigrahaH||17||

zrIbaliruvAca

ahO brAhmaNadAyAda vAcastE vRddhasammatAH|
tvaM bAlO bAlizamatiH svArthaM pratyabudhO yathA||18||
mAM vacObhiH samArAdhya lOkAnAmEkamIzvaram|
padatrayaM vRNItE yO'buddhimAndvIpadAzuSam||19||
na pumAnmAmupavrajya bhUyO yAcitumarhati|
tasmAdvRttikarIM bhUmiM vaTO kAmaM pratIccha mE||20||

zrIbhagavAnuvAca

yAvantO viSayAH prESThAstrilOkyAmajitEndriyam|
na zaknuvanti tE sarvE pratipUrayituM nRpa||21||
tribhiH kramairasantuSTO dvIpEnApi na pUryatE|
navavarSasamEtEna saptadvIpavarEcchayA||22||
saptadvIpAdhipatayO nRpA vaiNyagayAdayaH|
arthaiH kAmairgatA nAntaM tRSNAyA iti naH zrutam||23||
yadRcchayOpapannEna santuSTO vartatE sukham|
nAsantuSTastribhirlOkairajitAtmOpasAditaiH||24||
puMsO'yaM saMsRtErhEturasantOSO'rthakAmayOH|
yadRcchayOpapannEna santOSO muktayE smRtaH||25||
yadRcchAlAbhatuSTasya tEjO viprasya vardhatE|
tatprazAmyatyasantOSAdambhasEvAzuzukSaNiH||26||
tasmAttrINi padAnyEva vRNE tvadvaradarSabhAt|
EtAvataiva siddhO'haM vittaM yAvatprayOjanam||27||

zrIzuka uvAca

ityuktaH sa hasannAha vAJchAtaH pratigRhyatAm|
vAmanAya mahIM dAtuM jagrAha jalabhAjanam||28||
viSNavE kSmAM pradAsyantamuzanA asurEzvaram|
jAnaMzcikIrSitaM viSNOH ziSyaM prAha vidAM varaH||29||

zrIzukra uvAca

ESa vairOcanE sAkSAdbhagavAnviSNuravyayaH|
kazyapAdaditErjAtO dEvAnAM kAryasAdhakaH||30||
pratizrutaM tvayaitasmai yadanarthamajAnatA|
na sAdhu manyE daityAnAM mahAnupagatO'nayaH||31||
ESa tE sthAnamaizvaryaM zriyaM tEjO yazaH zrutam|
dAsyatyAcchidya zakrAya mAyAmANavakO hariH||32||
tribhiH kramairimAllOkAnvizvakAyaH kramiSyati|
sarvasvaM viSNavE dattvA mUDha vartiSyasE katham||33||
kramatO gAM padaikEna dvitIyEna divaM vibhOH|
khaM ca kAyEna mahatA tArtIyasya kutO gatiH||34||
niSThAM tE narakE manyE hyapradAtuH pratizrutam|
pratizrutasya yO'nIzaH pratipAdayituM bhavAn||35||
na taddAnaM prazaMsanti yEna vRttirvipadyatE|
dAnaM yajJastapaH karma lOkE vRttimatO yataH||36||
dharmAya yazasE'rthAya kAmAya svajanAya ca|
paJcadhA vibhajanvittamihAmutra ca mOdatE||37||
atrApi bahvRcairgItaM zRNu mE'surasattama|
satyamOmiti yatprOktaM yannEtyAhAnRtaM hi tat||38||
satyaM puSpaphalaM vidyAdAtmavRkSasya gIyatE|
vRkSE'jIvati tanna syAdanRtaM mUlamAtmanaH||39||
tadyathA vRkSa unmUlaH zuSyatyudvartatE'cirAt|
EvaM naSTAnRtaH sadya AtmA zuSyEnna saMzayaH||40||
parAgriktamapUrNaM vA akSaraM yattadOmiti
yatkiJcidOmiti brUyAttEna ricyEta vai pumAn
bhikSavE sarvamOM kurvannAlaM kAmEna cAtmanE||41||
athaitatpUrNamabhyAtmaM yacca nEtyanRtaM vacaH|
sarvaM nEtyanRtaM brUyAtsa duSkIrtiH zvasanmRtaH||42||
strISu narmavivAhE ca vRttyarthE prANasaGkaTE
gObrAhmaNArthE hiMsAyAM nAnRtaM syAjjugupsitam||43||

||iti zrImadbhAgavatE mahApurANE pAramahaMsyAM saMhitAyAM aSTamaskandhE EkOnaviMzO'dhyAyaH||

See Also

Personal tools
Namespaces
Variants
Views
Actions
Navigation
Choose a script

translipi

Toolbox